Sri Isopanisad

Oṁ pūrṇam adaḥ
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Oṁ pūrṇam adaḥ pūrṇam idaṁ

Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśIṣyate
īśāVāsyam idam sarvaṁ
Yat kiñca jagatyāṁ jagat
Tena tyaktena bhuñjīthā
Mā gṛdhaḥ kasya svid dhanam

Kurvann eveha karmāṇI
Jijīviṣec chataṁ samāḥ
Evaṁ tvayi nānyatheto 'sti
Na karma lipyate nare
Asuryā nāma te lokā
Andhena tamasāvṛtāḥ
Tāṁs te pretyābhigacchanti
Ye ke cātma-hano janāḥ

Ye ke cātma-hano janāḥ
Ye ke cātma-hano janāḥ
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśIṣyate

Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśIṣyate
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśIṣyate

Wissenswertes über das Lied Sri Isopanisad von George Harrison

Wann wurde das Lied “Sri Isopanisad” von George Harrison veröffentlicht?
Das Lied Sri Isopanisad wurde im Jahr 1970, auf dem Album “Chant and Be Happy!” veröffentlicht.

Beliebteste Lieder von George Harrison

Andere Künstler von Rock ’n’ Roll